Original

भीष्म उवाच ।शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः ।यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः ॥ ८ ॥

Segmented

भीष्म उवाच शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः यस्मिन् हि सर्वम् आयत्तम् स दण्ड इह केवलः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
व्यवहार्यो व्यवहृ pos=va,g=m,c=1,n=s,f=krtya
यथा यथा pos=i
pos=i
सः तद् pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,g=m,c=1,n=s
इह इह pos=i
केवलः केवल pos=a,g=m,c=1,n=s