Original

कश्च पूर्वापरमिदं जागर्ति परिपालयन् ।कश्च विज्ञायते पूर्वं कोऽपरो दण्डसंज्ञितः ।किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते ॥ ७ ॥

Segmented

कः च पूर्व-अपरम् इदम् जागर्ति परिपालयन् कः च विज्ञायते पूर्वम् को ऽपरो दण्ड-संज्ञितः किंसंस्थः च भवेद् दण्डः का च अस्य गतिः इष्यते

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
pos=i
पूर्व पूर्व pos=n,comp=y
अपरम् अपर pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part
कः pos=n,g=m,c=1,n=s
pos=i
विज्ञायते विज्ञा pos=v,p=3,n=s,l=lat
पूर्वम् पूर्वम् pos=i
को pos=n,g=m,c=1,n=s
ऽपरो अपर pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
संज्ञितः संज्ञित pos=a,g=m,c=1,n=s
किंसंस्थः किंसंस्थ pos=a,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
दण्डः दण्ड pos=n,g=m,c=1,n=s
का pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat