Original

किमात्मकः कथंभूतः कतिमूर्तिः कथंप्रभुः ।जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः ॥ ६ ॥

Segmented

किमात्मकः कथंभूतः कति मूर्तिः कथंप्रभुः जागर्ति स कथम् दण्डः प्रजासु अवहित-आत्मकः

Analysis

Word Lemma Parse
किमात्मकः किमात्मक pos=a,g=m,c=1,n=s
कथंभूतः कथंभूत pos=a,g=m,c=1,n=s
कति कति pos=i
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
कथंप्रभुः कथंप्रभु pos=a,g=m,c=1,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
प्रजासु प्रजा pos=n,g=f,c=7,n=p
अवहित अवधा pos=va,comp=y,f=part
आत्मकः आत्मक pos=a,g=m,c=1,n=s