Original

माता पिता च भ्राता च भार्या चाथ पुरोहितः ।नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति ॥ ५७ ॥

Segmented

माता पिता च भ्राता च भार्या च अथ पुरोहितः न अदण्ड्यः विद्यते राज्ञाम् यः स्वधर्मे न तिष्ठति

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
अथ अथ pos=i
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
pos=i
अदण्ड्यः अदण्ड्य pos=a,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat