Original

ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः ।लोकानां स हि सर्वेषां ससुरासुररक्षसाम् ।समनुष्योरगवतां कर्ता चैव स भूतकृत् ॥ ५५ ॥

Segmented

ब्रह्मा प्रजापतिः पूर्वम् बभूव अथ पितामहः लोकानाम् स हि सर्वेषाम् स सुर-असुर-रक्षस् स मनुष्य-उरगवत् कर्ता च एव स भूत-कृत्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अथ अथ pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
रक्षस् रक्षस् pos=n,g=m,c=6,n=p
pos=i
मनुष्य मनुष्य pos=n,comp=y
उरगवत् उरगवत् pos=a,g=m,c=6,n=p
कर्ता कर्तृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s