Original

यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः ।व्यवहारश्च यो दृष्टः स धर्म इति नः श्रुतः ।यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः ॥ ५४ ॥

Segmented

यः च दण्डः स दृष्टो नो व्यवहारः सनातनः व्यवहारः च यो दृष्टः स धर्म इति नः श्रुतः यः च वेदः स वै धर्मो यः च धर्मः स सत्-पथः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
नो नो pos=i
व्यवहारः व्यवहार pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
व्यवहारः व्यवहार pos=n,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
वेदः वेद pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
पथः पथ pos=n,g=m,c=1,n=s