Original

व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर ।त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः ॥ ५३ ॥

Segmented

व्यवहारः प्रजा-गोप्ता ब्रह्म-दिष्टः युधिष्ठिर त्रीन् धारयति लोकान् वै सत्य-आत्मा भूति-वर्धनः

Analysis

Word Lemma Parse
व्यवहारः व्यवहार pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
दिष्टः दिश् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
धारयति धारय् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
वै वै pos=i
सत्य सत्य pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भूति भूति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s