Original

यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शकः ।धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः ॥ ५२ ॥

Segmented

यः च वेद-प्रसूत-आत्मा स धर्मो गुण-दर्शकः धर्म-प्रत्ययः उत्पन्नो यथा धर्मः कृतात्मभिः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
वेद वेद pos=n,comp=y
प्रसूत प्रसू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
दर्शकः दर्शक pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
प्रत्ययः प्रत्यय pos=n,g=m,c=1,n=s
उत्पन्नो उत्पद् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
कृतात्मभिः कृतात्मन् pos=a,g=m,c=3,n=p