Original

दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः ।व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ॥ ५१ ॥

Segmented

दण्ड-प्रत्यय-दृष्टः ऽपि व्यवहार-आत्मकः स्मृतः व्यवहारः स्मृतो यः च स वेद-विषय-आत्मकः

Analysis

Word Lemma Parse
दण्ड दण्ड pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
व्यवहार व्यवहार pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
व्यवहारः व्यवहार pos=n,g=m,c=1,n=s
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विषय विषय pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s