Original

उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः ।ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च ॥ ५० ॥

Segmented

उक्तो यः च अपि दण्डो ऽसौ भर्तृ-प्रत्यय-लक्षणः ज्ञेयो न स नरेन्द्र-स्थः दण्ड-प्रत्ययः एव च

Analysis

Word Lemma Parse
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
भर्तृ भर्तृ pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
pos=i
तद् pos=n,g=m,c=1,n=s
नरेन्द्र नरेन्द्र pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
प्रत्ययः प्रत्यय pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i