Original

एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ ।को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः ॥ ५ ॥

Segmented

एतद् इच्छामि अहम् ज्ञातुम् तत्त्वेन भरत-ऋषभ को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
कीदृशो कीदृश pos=a,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
किंरूपः किंरूप pos=a,g=m,c=1,n=s
किंपरायणः किंपरायण pos=a,g=m,c=1,n=s