Original

व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते ।मौलश्च नरशार्दूल शास्त्रोक्तश्च तथापरः ॥ ४९ ॥

Segmented

व्यवहारः तु वेद-आत्मा वेद-प्रत्ययः उच्यते मौलः च नर-शार्दूल शास्त्र-उक्तवान् च तथा अपरः

Analysis

Word Lemma Parse
व्यवहारः व्यवहार pos=n,g=m,c=1,n=s
तु तु pos=i
वेद वेद pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
प्रत्ययः प्रत्यय pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
मौलः मौल pos=a,g=m,c=1,n=s
pos=i
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
शास्त्र शास्त्र pos=n,comp=y
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s