Original

ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च ।भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः ।तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः ॥ ४८ ॥

Segmented

ब्रह्मणा लोक-रक्षा-अर्थम् स्वधर्म-स्थापनाय च भर्तृ-प्रत्ययः उत्पन्नो व्यवहारः तथा अपरः तस्माद् यः सहितो दृष्टो भर्तृ-प्रत्यय-लक्षणः

Analysis

Word Lemma Parse
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
लोक लोक pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्वधर्म स्वधर्म pos=n,comp=y
स्थापनाय स्थापन pos=n,g=n,c=4,n=s
pos=i
भर्तृ भर्तृ pos=n,comp=y
प्रत्ययः प्रत्यय pos=n,g=m,c=1,n=s
उत्पन्नो उत्पद् pos=va,g=m,c=1,n=s,f=part
व्यवहारः व्यवहार pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
यः यद् pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
भर्तृ भर्तृ pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s