Original

ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि ।दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् ।राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः ॥ ४७ ॥

Segmented

ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि दण्डो दत्तः समान-आत्मा दण्डो हि इदम् सनातनम् राज्ञाम् पूज्यतमो न अन्यः यथा धर्म-प्रदर्शनः

Analysis

Word Lemma Parse
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
धारणे धारण pos=n,g=n,c=7,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
हि हि pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
समान समान pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
पूज्यतमो पूज्यतम pos=a,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
यथा यथा pos=i
धर्म धर्म pos=n,comp=y
प्रदर्शनः प्रदर्शन pos=n,g=m,c=1,n=s