Original

सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः ।राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च ॥ ४६ ॥

Segmented

सप्त-प्रकृति च अष्ट-अङ्गम् शरीरम् इह यद् विदुः राज्यस्य दण्ड एव अङ्गम् दण्डः प्रभव एव च

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
प्रकृति प्रकृति pos=n,g=n,c=2,n=s
pos=i
अष्ट अष्टन् pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
इह इह pos=i
यद् यद् pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
राज्यस्य राज्य pos=n,g=n,c=6,n=s
दण्ड दण्ड pos=n,g=m,c=1,n=s
एव एव pos=i
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
प्रभव प्रभव pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i