Original

भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः ।कोशो मित्राणि धान्यं च सर्वोपकरणानि च ॥ ४५ ॥

Segmented

भिक्षुकाः प्राड्विवाकाः च मौहूर्ता दैवचिन्तकाः कोशो मित्राणि धान्यम् च सर्व-उपकरणानि च

Analysis

Word Lemma Parse
भिक्षुकाः भिक्षुक pos=n,g=m,c=1,n=p
प्राड्विवाकाः प्राड्विवाक pos=n,g=m,c=1,n=p
pos=i
मौहूर्ता मौहूर्त pos=n,g=m,c=1,n=p
दैवचिन्तकाः दैवचिन्तक pos=n,g=m,c=1,n=p
कोशो कोश pos=n,g=m,c=1,n=s
मित्राणि मित्र pos=n,g=n,c=1,n=p
धान्यम् धान्य pos=n,g=n,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
उपकरणानि उपकरण pos=n,g=n,c=1,n=p
pos=i