Original

अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः ।अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये ॥ ४४ ॥

Segmented

अष्ट-अङ्गस्य तु युक्तस्य हस्तिनो हस्ति-यायिन् अश्व-आरोहाः पदाताः च मन्त्रिणो रसदाः च ये

Analysis

Word Lemma Parse
अष्ट अष्टन् pos=n,comp=y
अङ्गस्य अङ्ग pos=n,g=n,c=6,n=s
तु तु pos=i
युक्तस्य युज् pos=va,g=n,c=6,n=s,f=part
हस्तिनो हस्तिन् pos=n,g=m,c=1,n=p
हस्ति हस्तिन् pos=n,comp=y
यायिन् यायिन् pos=a,g=m,c=1,n=p
अश्व अश्व pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
पदाताः पदात pos=n,g=m,c=1,n=p
pos=i
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
रसदाः रसद pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p