Original

हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च ।दैशिकाश्चारकाश्चैव तदष्टाङ्गं बलं स्मृतम् ॥ ४३ ॥

Segmented

हस्तिनो ऽश्वा रथाः पत्तिः नावो विष्टिः तथा एव च दैशिकाः चारकाः च एव तद् अष्ट-अङ्गम् बलम् स्मृतम्

Analysis

Word Lemma Parse
हस्तिनो हस्तिन् pos=n,g=m,c=1,n=p
ऽश्वा अश्व pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पत्तिः पत्ति pos=n,g=m,c=1,n=s
नावो नौ pos=n,g=,c=1,n=p
विष्टिः विष्टि pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
दैशिकाः दैशिक pos=a,g=m,c=1,n=p
चारकाः चारक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
अष्ट अष्टन् pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part