Original

कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च ।आहार्यं चाष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर ॥ ४२ ॥

Segmented

कुल-बाहु-धन-अमात्याः प्रज्ञा च उक्ता बलानि च आहार्यम् च अष्टकैः द्रव्यैः बलम् अन्यद् युधिष्ठिर

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
बाहु बाहु pos=n,comp=y
धन धन pos=n,comp=y
अमात्याः अमात्य pos=n,g=m,c=1,n=p
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
बलानि बल pos=n,g=n,c=1,n=p
pos=i
आहार्यम् आहृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
अष्टकैः अष्टक pos=a,g=n,c=3,n=p
द्रव्यैः द्रव्य pos=n,g=n,c=3,n=p
बलम् बल pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s