Original

अददद्दण्ड एवास्मै ध्रुवमैश्वर्यमेव च ।बले नयश्च संयुक्तः सदा पञ्चविधात्मकः ॥ ४१ ॥

Segmented

अददद् दण्ड एव अस्मै ध्रुवम् ऐश्वर्यम् एव च बले नयः च संयुक्तः सदा पञ्चविध-आत्मकः

Analysis

Word Lemma Parse
अददद् दा pos=v,p=3,n=s,l=lun
दण्ड दण्ड pos=n,g=m,c=1,n=s
एव एव pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
बले बल pos=n,g=n,c=7,n=s
नयः नय pos=n,g=m,c=1,n=s
pos=i
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
पञ्चविध पञ्चविध pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s