Original

ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः ।भूतात्मा जीव इत्येव नामभिः प्रोच्यतेऽष्टभिः ॥ ४० ॥

Segmented

ईश्वरः पुरुषः प्राणः सत्त्वम् वित्तम् प्रजापतिः भूतात्मा जीव इति एव नामभिः प्रोच्यते ऽष्टभिः

Analysis

Word Lemma Parse
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्राणः प्राण pos=n,g=m,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
जीव जीव pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
नामभिः नामन् pos=n,g=n,c=3,n=p
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
ऽष्टभिः अष्टन् pos=n,g=n,c=3,n=p