Original

इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम् ।दृश्यते लोकमासक्तं ससुरासुरमानुषम् ॥ ४ ॥

Segmented

इति एतत् उक्तम् भवता सर्वम् दण्ड्यम् चराचरम् दृश्यते लोकम् आसक्तम् स सुर-असुर-मानुषम्

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
दण्ड्यम् दण्डय् pos=va,g=n,c=1,n=s,f=krtya
चराचरम् चराचर pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
लोकम् लोक pos=n,g=m,c=2,n=s
आसक्तम् आसञ्ज् pos=va,g=n,c=1,n=s,f=part
pos=i
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
मानुषम् मानुष pos=n,g=n,c=1,n=s