Original

एवंप्रयोजनश्चैव दण्डः क्षत्रियतां गतः ।रक्षन्प्रजाः प्रजागर्ति नित्यं सुविहितोऽक्षरः ॥ ३९ ॥

Segmented

एवंप्रयोजनः च एव दण्डः क्षत्रिय-ताम् गतः रक्षन् प्रजाः प्रजागर्ति नित्यम् सु विहितः ऽक्षरः

Analysis

Word Lemma Parse
एवंप्रयोजनः एवंप्रयोजन pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p
प्रजागर्ति प्रजागृ pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
सु सु pos=i
विहितः विधा pos=va,g=m,c=1,n=s,f=part
ऽक्षरः अक्षर pos=a,g=m,c=1,n=s