Original

प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः ।तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च ॥ ३८ ॥

Segmented

प्राणाः च सर्व-भूतानाम् नित्यम् अन्ने प्रतिष्ठिताः तस्मात् प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च

Analysis

Word Lemma Parse
प्राणाः प्राण pos=n,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
नित्यम् नित्यम् pos=i
अन्ने अन्न pos=n,g=n,c=7,n=s
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
तस्मात् तस्मात् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
प्रतिष्ठन्ते प्रस्था pos=v,p=3,n=p,l=lat
दण्डो दण्ड pos=n,g=m,c=1,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
तासु तद् pos=n,g=f,c=7,n=p
pos=i