Original

प्रीताश्च देवता नित्यमिन्द्रे परिददत्युत ।अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः ॥ ३७ ॥

Segmented

प्रीताः च देवता नित्यम् इन्द्रे परिददति उत अन्नम् ददाति शक्रः च अपि अनुग्रह् इमाः प्रजाः

Analysis

Word Lemma Parse
प्रीताः प्री pos=va,g=f,c=1,n=p,f=part
pos=i
देवता देवता pos=n,g=f,c=1,n=p
नित्यम् नित्यम् pos=i
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
परिददति परिदा pos=v,p=3,n=p,l=lat
उत उत pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अनुग्रह् अनुग्रह् pos=va,g=m,c=1,n=s,f=part
इमाः इदम् pos=n,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p