Original

धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च ।बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः ॥ ३६ ॥

Segmented

धर्म-युक्ताः द्विजाः श्रेष्ठा वेद-युक्ताः भवन्ति च बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
द्विजाः द्विज pos=n,g=m,c=1,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=p
वेद वेद pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
वेदेभ्यो वेद pos=n,g=m,c=5,n=p
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रीणाति प्री pos=v,p=3,n=s,l=lat
देवताः देवता pos=n,g=f,c=2,n=p