Original

व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर ।सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते ॥ ३५ ॥

Segmented

व्यवस्थापयति क्षिप्रम् इमम् लोकम् नरेश्वर सत्ये व्यवस्थितो धर्मो ब्राह्मणेषु अवतिष्ठते

Analysis

Word Lemma Parse
व्यवस्थापयति व्यवस्थापय् pos=v,p=3,n=s,l=lat
क्षिप्रम् क्षिप्रम् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
व्यवस्थितो व्यवस्था pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat