Original

दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः ।राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् ॥ ३४ ॥

Segmented

दण्डेन रक्ष्यमाणा हि राजन्न् अहरहः प्रजाः राजानम् वर्धयन्ति इह तस्माद् दण्डः परायणम्

Analysis

Word Lemma Parse
दण्डेन दण्ड pos=n,g=m,c=3,n=s
रक्ष्यमाणा रक्ष् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अहरहः अहरहर् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
वर्धयन्ति वर्धय् pos=v,p=3,n=p,l=lat
इह इह pos=i
तस्माद् तस्मात् pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s