Original

न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् ।भयाद्दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर ॥ ३३ ॥

Segmented

न स्याद् यदि इह दण्डो वै प्रमथेयुः परस्परम् भयाद् दण्डस्य च अन्योन्यम् घ्नन्ति न एव युधिष्ठिर

Analysis

Word Lemma Parse
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
इह इह pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
वै वै pos=i
प्रमथेयुः प्रमथ् pos=v,p=3,n=p,l=vidhilin
परस्परम् परस्पर pos=n,g=m,c=2,n=s
भयाद् भय pos=n,g=n,c=5,n=s
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s