Original

तेजः कर्मणि पाण्डित्यं वाक्शक्तिस्तत्त्वबुद्धिता ।एवं दण्डस्य कौरव्य लोकेऽस्मिन्बहुरूपता ॥ ३२ ॥

Segmented

तेजः कर्मणि पाण्डित्यम् वाच्-शक्तिः तत्त्व-बुद्धि-ता एवम् दण्डस्य कौरव्य लोके ऽस्मिन् बहु-रूप-ता

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,g=n,c=1,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
पाण्डित्यम् पाण्डित्य pos=n,g=n,c=1,n=s
वाच् वाच् pos=n,comp=y
शक्तिः शक्ति pos=n,g=f,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
बहु बहु pos=a,comp=y
रूप रूप pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s