Original

असूया चानसूया च धर्माधर्मौ तथैव च ।अपत्रपानपत्रपे ह्रीश्च संपद्विपच्च ह ॥ ३१ ॥

Segmented

असूया च अनसूया च धर्म-अधर्मौ तथा एव च अपत्रपा-अनपत्रपे ह्रीः च संपद् विपद् च ह

Analysis

Word Lemma Parse
असूया असूया pos=n,g=f,c=1,n=s
pos=i
अनसूया अनसूया pos=n,g=f,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=1,n=d
तथा तथा pos=i
एव एव pos=i
pos=i
अपत्रपा अपत्रपा pos=n,comp=y
अनपत्रपे अनपत्रपा pos=n,g=f,c=1,n=d
ह्रीः ह्री pos=n,g=f,c=1,n=s
pos=i
संपद् सम्पद् pos=n,g=f,c=1,n=s
विपद् विपद् pos=n,g=f,c=1,n=s
pos=i
pos=i