Original

सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम् ।सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो ॥ ३ ॥

Segmented

सर्वेषाम् प्राणिनाम् लोके तिर्यक्षु अपि निवासिनाम् सर्व-व्यापी महा-तेजाः दण्डः श्रेयान् इति प्रभो

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
तिर्यक्षु तिर्यञ्च् pos=a,g=m,c=7,n=p
अपि अपि pos=i
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
व्यापी व्यापिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s