Original

अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च ।क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ ॥ २९ ॥

Segmented

अनृतम् ज्ञ-अज्ञ-ता सत्यम् श्रद्धा-अश्रद्धे तथा एव च क्लीब-ता व्यवसायः च लाभ-अलाभौ जय-अजयौ

Analysis

Word Lemma Parse
अनृतम् अनृत pos=n,g=n,c=1,n=s
ज्ञ ज्ञ pos=a,comp=y
अज्ञ अज्ञ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
श्रद्धा श्रद्धा pos=n,comp=y
अश्रद्धे अश्रद्धा pos=n,g=f,c=1,n=d
तथा तथा pos=i
एव एव pos=i
pos=i
क्लीब क्लीब pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
pos=i
लाभ लाभ pos=n,comp=y
अलाभौ अलाभ pos=n,g=m,c=1,n=d
जय जय pos=n,comp=y
अजयौ अजय pos=n,g=m,c=1,n=d