Original

अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ ।विनयश्च विसर्गश्च कालाकालौ च भारत ॥ २८ ॥

Segmented

अशक्तिः शक्तिः इति एव मान-स्तम्भौ व्यय-अव्ययौ विनयः च विसर्गः च काल-अकालौ च भारत

Analysis

Word Lemma Parse
अशक्तिः अशक्ति pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
इति इति pos=i
एव एव pos=i
मान मान pos=n,comp=y
स्तम्भौ स्तम्भ pos=n,g=m,c=1,n=d
व्यय व्यय pos=n,comp=y
अव्ययौ अव्यय pos=n,g=m,c=1,n=d
विनयः विनय pos=n,g=m,c=1,n=s
pos=i
विसर्गः विसर्ग pos=n,g=m,c=1,n=s
pos=i
काल काल pos=n,comp=y
अकालौ अकाल pos=n,g=m,c=1,n=d
pos=i
भारत भारत pos=n,g=m,c=8,n=s