Original

दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये ।हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम् ॥ २६ ॥

Segmented

दैवम् पुरुषकारः च मोक्ष-अमोक्षौ भय-अभये हिंसा-अहिंसे तपो यज्ञः संयमो ऽथ विष-अविषम्

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=1,n=s
पुरुषकारः पुरुषकार pos=n,g=m,c=1,n=s
pos=i
मोक्ष मोक्ष pos=n,comp=y
अमोक्षौ अमोक्ष pos=n,g=m,c=1,n=d
भय भय pos=n,comp=y
अभये अभय pos=n,g=n,c=1,n=d
हिंसा हिंसा pos=n,comp=y
अहिंसे अहिंसा pos=n,g=f,c=1,n=d
तपो तपस् pos=n,g=n,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
संयमो संयम pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विष विष pos=n,comp=y
अविषम् अविष pos=n,g=n,c=1,n=s