Original

कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः ।अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः ॥ २५ ॥

Segmented

काम-अकामौ ऋतुः मासः शर्वरी दिवसः क्षणः अप्रसादः प्रसादः च हर्षः क्रोधः शमो दमः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
अकामौ अकाम pos=a,g=m,c=1,n=d
ऋतुः ऋतु pos=n,g=m,c=1,n=s
मासः मास pos=n,g=m,c=1,n=s
शर्वरी शर्वरी pos=n,g=f,c=1,n=s
दिवसः दिवस pos=n,g=m,c=1,n=s
क्षणः क्षण pos=n,g=m,c=1,n=s
अप्रसादः अप्रसाद pos=n,g=m,c=1,n=s
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
pos=i
हर्षः हर्ष pos=n,g=m,c=1,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
शमो शम pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s