Original

अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले ।दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ ॥ २४ ॥

Segmented

अर्थ-अनर्थौ सुखम् दुःखम् धर्म-अधर्मौ बल-अबले दौर्भाग्यम् भागधेयम् च पुण्य-अपुण्ये गुण-अगुणौ

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
अनर्थौ अनर्थ pos=n,g=m,c=1,n=d
सुखम् सुख pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=1,n=d
बल बल pos=n,comp=y
अबले अबल pos=n,g=n,c=1,n=d
दौर्भाग्यम् दौर्भाग्य pos=n,g=n,c=1,n=s
भागधेयम् भागधेय pos=n,g=n,c=1,n=s
pos=i
पुण्य पुण्य pos=a,comp=y
अपुण्ये अपुण्य pos=a,g=n,c=1,n=d
गुण गुण pos=n,comp=y
अगुणौ अगुण pos=n,g=m,c=1,n=d