Original

दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः ।शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते ॥ २२ ॥

Segmented

दण्डो हि भगवान् विष्णुः यज्ञो नारायणः प्रभुः शश्वद् रूपम् महद् बिभ्रत् महा-पुरुषः उच्यते

Analysis

Word Lemma Parse
दण्डो दण्ड pos=n,g=m,c=1,n=s
हि हि pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
शश्वद् शश्वत् pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
पुरुषः पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat