Original

शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः ।धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः ॥ २० ॥

Segmented

शास्त्रम् ब्राह्मण-मन्त्रः च शास्ता प्राच्-वचनम् गतः धर्म-पालः ऽक्षरो देवः सत्य-गः नित्य-गः ग्रहः

Analysis

Word Lemma Parse
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
pos=i
शास्ता शास्तृ pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
पालः पाल pos=n,g=m,c=1,n=s
ऽक्षरो अक्षर pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
गः pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
गः pos=a,g=m,c=1,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s