Original

असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः ।श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः ॥ १९ ॥

Segmented

असिः विशसनो धर्मः तीक्ष्ण-वर्त्मा दुरासदः श्री-गर्भः विजयः शास्ता व्यवहारः प्रजागरः

Analysis

Word Lemma Parse
असिः असि pos=n,g=m,c=1,n=s
विशसनो विशसन pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
वर्त्मा वर्त्मन् pos=n,g=m,c=1,n=s
दुरासदः दुरासद pos=a,g=m,c=1,n=s
श्री श्री pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
विजयः विजय pos=n,g=m,c=1,n=s
शास्ता शास्तृ pos=n,g=m,c=1,n=s
व्यवहारः व्यवहार pos=n,g=m,c=1,n=s
प्रजागरः प्रजागर pos=a,g=m,c=1,n=s