Original

भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा ।घातयन्नभिधावंश्च दण्ड एव चरत्युत ॥ १८ ॥

Segmented

भिन्दन् छिन्दन् रुजन् कृन्तन् दारयन् पाटय् तथा घातयन्न् अभिधावन् च दण्ड एव चरति उत

Analysis

Word Lemma Parse
भिन्दन् भिद् pos=va,g=m,c=1,n=s,f=part
छिन्दन् छिद् pos=va,g=m,c=1,n=s,f=part
रुजन् रुज् pos=va,g=m,c=1,n=s,f=part
कृन्तन् कृत् pos=va,g=m,c=1,n=s,f=part
दारयन् दारय् pos=va,g=m,c=1,n=s,f=part
पाटय् पाटय् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
घातयन्न् घातय् pos=va,g=m,c=1,n=s,f=part
अभिधावन् अभिधाव् pos=va,g=m,c=1,n=s,f=part
pos=i
दण्ड दण्ड pos=n,g=m,c=1,n=s
एव एव pos=i
चरति चर् pos=v,p=3,n=s,l=lat
उत उत pos=i