Original

सर्वप्रहरणीयानि सन्ति यानीह कानिचित् ।दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान् ॥ १७ ॥

Segmented

सर्व-प्रहरणीयानि सन्ति यानि इह कानिचित् दण्ड एव हि सर्व-आत्मा लोके चरति मूर्तिमान्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
प्रहरणीयानि प्रहरणीय pos=n,g=n,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
यानि यद् pos=n,g=n,c=1,n=p
इह इह pos=i
कानिचित् कश्चित् pos=n,g=n,c=1,n=p
दण्ड दण्ड pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
सर्व सर्व pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
चरति चर् pos=v,p=3,n=s,l=lat
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s