Original

असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः ।मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः ॥ १६ ॥

Segmented

असिः गदा धनुः शक्तिः त्रिशूलम् मुद्गरः शरः मुसलम् परशुः चक्रम् प्रासो दण्ड-ऋष्टि-तोमराः

Analysis

Word Lemma Parse
असिः असि pos=n,g=m,c=1,n=s
गदा गद pos=n,g=m,c=1,n=p
धनुः धनुस् pos=n,g=n,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
त्रिशूलम् त्रिशूल pos=n,g=n,c=1,n=s
मुद्गरः मुद्गर pos=n,g=m,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
मुसलम् मुसल pos=n,g=n,c=1,n=s
परशुः परशु pos=n,g=m,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
प्रासो प्रास pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
तोमराः तोमर pos=n,g=m,c=1,n=p