Original

जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः ।एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः ॥ १५ ॥

Segmented

जटी द्वि-जिह्वः ताम्र-आस्यः मृगराज-तनुच्छदः एतद् रूपम् बिभर्ति उग्रम् दण्डो नित्यम् दुरावरः

Analysis

Word Lemma Parse
जटी जटिन् pos=a,g=m,c=1,n=s
द्वि द्वि pos=n,comp=y
जिह्वः जिह्वा pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
मृगराज मृगराज pos=n,comp=y
तनुच्छदः तनुच्छद pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
उग्रम् उग्र pos=a,g=n,c=2,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
दुरावरः दुरावर pos=a,g=m,c=1,n=s