Original

नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ।अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् ॥ १४ ॥

Segmented

नील-उत्पल-दल-श्यामः चतुः-दंष्ट्रः चतुः-भुजः न एक-नयनः शङ्कु-कर्ण-ऊर्ध्व-रोमवत्

Analysis

Word Lemma Parse
नील नील pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
दल दल pos=n,comp=y
श्यामः श्याम pos=a,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
pos=i
एक एक pos=n,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
शङ्कु शङ्कु pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
ऊर्ध्व ऊर्ध्व pos=a,comp=y
रोमवत् रोमवत् pos=a,g=m,c=1,n=s