Original

दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते ।दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः ॥ १३ ॥

Segmented

दण्डात् त्रिवर्गः सततम् सु प्रणीतात् प्रवर्तते दैवम् हि परमो दण्डो रूपतो ऽग्निः इव उच्छिखः

Analysis

Word Lemma Parse
दण्डात् दण्ड pos=n,g=m,c=5,n=s
त्रिवर्गः त्रिवर्ग pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
सु सु pos=i
प्रणीतात् प्रणी pos=va,g=m,c=5,n=s,f=part
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
दैवम् दैव pos=n,g=n,c=1,n=s
हि हि pos=i
परमो परम pos=a,g=m,c=1,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
रूपतो रूप pos=n,g=n,c=5,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उच्छिखः उच्छिख pos=a,g=m,c=1,n=s