Original

प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः ।व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते ॥ १२ ॥

Segmented

प्राग् इदम् वचनम् प्रोक्तम् अतः प्राच्-वचनम् विदुः व्यवहारस्य च आख्यानात् व्यवहार इह उच्यते

Analysis

Word Lemma Parse
प्राग् प्राक् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
अतः अतस् pos=i
प्राच् प्राञ्च् pos=a,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
व्यवहारस्य व्यवहार pos=n,g=m,c=6,n=s
pos=i
आख्यानात् आख्यान pos=n,g=n,c=5,n=s
व्यवहार व्यवहार pos=n,g=m,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat