Original

अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः ।सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना ।प्रजा रक्षति यः सम्यग्धर्म एव स केवलः ॥ १० ॥

Segmented

अपि च एतत् पुरा राजन् मनुना प्रोक्तम् आदितः सु प्रणीतेन दण्डेन प्रिय-अप्रिय-सम-आत्मना प्रजा रक्षति यः सम्यग् धर्म एव स केवलः

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मनुना मनु pos=n,g=m,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
आदितः आदितस् pos=i
सु सु pos=i
प्रणीतेन प्रणी pos=va,g=m,c=3,n=s,f=part
दण्डेन दण्ड pos=n,g=m,c=3,n=s
प्रिय प्रिय pos=a,comp=y
अप्रिय अप्रिय pos=a,comp=y
सम सम pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
केवलः केवल pos=a,g=m,c=1,n=s