Original

युधिष्ठिर उवाच ।अयं पितामहेनोक्तो राजधर्मः सनातनः ।ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच अयम् पितामहेन उक्तवान् राज-धर्मः सनातनः ईश्वरः च महा-दण्डः दण्डे सर्वम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
पितामहेन पितामह pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
दण्डे दण्ड pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part