Original

अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम् ।नित्यमुद्यतदण्डः स्यादाचरेच्चाप्रमादतः ।लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाप्लवन् ॥ ९ ॥

Segmented

अर्थ-कामः शिखाम् राजा कुर्याद् धर्म-ध्वज-उपमाम् नित्यम् उद्यत-दण्डः स्याद् आचरेत् च अप्रमादतः लोके च आय-व्ययौ दृष्ट्वा वृक्षाद् वृक्षम् इव आप्लु

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
शिखाम् शिखा pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
नित्यम् नित्यम् pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
pos=i
अप्रमादतः अप्रमाद pos=n,g=m,c=5,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
आय आय pos=n,comp=y
व्ययौ व्यय pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
वृक्षाद् वृक्ष pos=n,g=m,c=5,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
आप्लु आप्लु pos=va,g=m,c=1,n=s,f=part